वेनितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेनितव्या
वेनितव्ये
वेनितव्याः
सम्बोधन
वेनितव्ये
वेनितव्ये
वेनितव्याः
द्वितीया
वेनितव्याम्
वेनितव्ये
वेनितव्याः
तृतीया
वेनितव्यया
वेनितव्याभ्याम्
वेनितव्याभिः
चतुर्थी
वेनितव्यायै
वेनितव्याभ्याम्
वेनितव्याभ्यः
पञ्चमी
वेनितव्यायाः
वेनितव्याभ्याम्
वेनितव्याभ्यः
षष्ठी
वेनितव्यायाः
वेनितव्ययोः
वेनितव्यानाम्
सप्तमी
वेनितव्यायाम्
वेनितव्ययोः
वेनितव्यासु
 
एक
द्वि
बहु
प्रथमा
वेनितव्या
वेनितव्ये
वेनितव्याः
सम्बोधन
वेनितव्ये
वेनितव्ये
वेनितव्याः
द्वितीया
वेनितव्याम्
वेनितव्ये
वेनितव्याः
तृतीया
वेनितव्यया
वेनितव्याभ्याम्
वेनितव्याभिः
चतुर्थी
वेनितव्यायै
वेनितव्याभ्याम्
वेनितव्याभ्यः
पञ्चमी
वेनितव्यायाः
वेनितव्याभ्याम्
वेनितव्याभ्यः
षष्ठी
वेनितव्यायाः
वेनितव्ययोः
वेनितव्यानाम्
सप्तमी
वेनितव्यायाम्
वेनितव्ययोः
वेनितव्यासु


अन्याः