वेननीय शब्दरूपाणि

(नपुंसकलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेननीयम्
वेननीये
वेननीयानि
सम्बोधन
वेननीय
वेननीये
वेननीयानि
द्वितीया
वेननीयम्
वेननीये
वेननीयानि
तृतीया
वेननीयेन
वेननीयाभ्याम्
वेननीयैः
चतुर्थी
वेननीयाय
वेननीयाभ्याम्
वेननीयेभ्यः
पञ्चमी
वेननीयात् / वेननीयाद्
वेननीयाभ्याम्
वेननीयेभ्यः
षष्ठी
वेननीयस्य
वेननीययोः
वेननीयानाम्
सप्तमी
वेननीये
वेननीययोः
वेननीयेषु
 
एक
द्वि
बहु
प्रथमा
वेननीयम्
वेननीये
वेननीयानि
सम्बोधन
वेननीय
वेननीये
वेननीयानि
द्वितीया
वेननीयम्
वेननीये
वेननीयानि
तृतीया
वेननीयेन
वेननीयाभ्याम्
वेननीयैः
चतुर्थी
वेननीयाय
वेननीयाभ्याम्
वेननीयेभ्यः
पञ्चमी
वेननीयात् / वेननीयाद्
वेननीयाभ्याम्
वेननीयेभ्यः
षष्ठी
वेननीयस्य
वेननीययोः
वेननीयानाम्
सप्तमी
वेननीये
वेननीययोः
वेननीयेषु


अन्याः