वेध्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेध्यः
वेध्यौ
वेध्याः
सम्बोधन
वेध्य
वेध्यौ
वेध्याः
द्वितीया
वेध्यम्
वेध्यौ
वेध्यान्
तृतीया
वेध्येन
वेध्याभ्याम्
वेध्यैः
चतुर्थी
वेध्याय
वेध्याभ्याम्
वेध्येभ्यः
पञ्चमी
वेध्यात् / वेध्याद्
वेध्याभ्याम्
वेध्येभ्यः
षष्ठी
वेध्यस्य
वेध्ययोः
वेध्यानाम्
सप्तमी
वेध्ये
वेध्ययोः
वेध्येषु
 
एक
द्वि
बहु
प्रथमा
वेध्यः
वेध्यौ
वेध्याः
सम्बोधन
वेध्य
वेध्यौ
वेध्याः
द्वितीया
वेध्यम्
वेध्यौ
वेध्यान्
तृतीया
वेध्येन
वेध्याभ्याम्
वेध्यैः
चतुर्थी
वेध्याय
वेध्याभ्याम्
वेध्येभ्यः
पञ्चमी
वेध्यात् / वेध्याद्
वेध्याभ्याम्
वेध्येभ्यः
षष्ठी
वेध्यस्य
वेध्ययोः
वेध्यानाम्
सप्तमी
वेध्ये
वेध्ययोः
वेध्येषु


अन्याः