वेधितव्या शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेधितव्या
वेधितव्ये
वेधितव्याः
सम्बोधन
वेधितव्ये
वेधितव्ये
वेधितव्याः
द्वितीया
वेधितव्याम्
वेधितव्ये
वेधितव्याः
तृतीया
वेधितव्यया
वेधितव्याभ्याम्
वेधितव्याभिः
चतुर्थी
वेधितव्यायै
वेधितव्याभ्याम्
वेधितव्याभ्यः
पञ्चमी
वेधितव्यायाः
वेधितव्याभ्याम्
वेधितव्याभ्यः
षष्ठी
वेधितव्यायाः
वेधितव्ययोः
वेधितव्यानाम्
सप्तमी
वेधितव्यायाम्
वेधितव्ययोः
वेधितव्यासु
एक
द्वि
बहु
प्रथमा
वेधितव्या
वेधितव्ये
वेधितव्याः
सम्बोधन
वेधितव्ये
वेधितव्ये
वेधितव्याः
द्वितीया
वेधितव्याम्
वेधितव्ये
वेधितव्याः
तृतीया
वेधितव्यया
वेधितव्याभ्याम्
वेधितव्याभिः
चतुर्थी
वेधितव्यायै
वेधितव्याभ्याम्
वेधितव्याभ्यः
पञ्चमी
वेधितव्यायाः
वेधितव्याभ्याम्
वेधितव्याभ्यः
षष्ठी
वेधितव्यायाः
वेधितव्ययोः
वेधितव्यानाम्
सप्तमी
वेधितव्यायाम्
वेधितव्ययोः
वेधितव्यासु
अन्याः