वेधस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेधः
वेधसी
वेधांसि
सम्बोधन
वेधः
वेधसी
वेधांसि
द्वितीया
वेधः
वेधसी
वेधांसि
तृतीया
वेधसा
वेधोभ्याम्
वेधोभिः
चतुर्थी
वेधसे
वेधोभ्याम्
वेधोभ्यः
पञ्चमी
वेधसः
वेधोभ्याम्
वेधोभ्यः
षष्ठी
वेधसः
वेधसोः
वेधसाम्
सप्तमी
वेधसि
वेधसोः
वेधःसु / वेधस्सु
 
एक
द्वि
बहु
प्रथमा
वेधः
वेधसी
वेधांसि
सम्बोधन
वेधः
वेधसी
वेधांसि
द्वितीया
वेधः
वेधसी
वेधांसि
तृतीया
वेधसा
वेधोभ्याम्
वेधोभिः
चतुर्थी
वेधसे
वेधोभ्याम्
वेधोभ्यः
पञ्चमी
वेधसः
वेधोभ्याम्
वेधोभ्यः
षष्ठी
वेधसः
वेधसोः
वेधसाम्
सप्तमी
वेधसि
वेधसोः
वेधःसु / वेधस्सु


अन्याः