वेधनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेधनीयम्
वेधनीये
वेधनीयानि
सम्बोधन
वेधनीय
वेधनीये
वेधनीयानि
द्वितीया
वेधनीयम्
वेधनीये
वेधनीयानि
तृतीया
वेधनीयेन
वेधनीयाभ्याम्
वेधनीयैः
चतुर्थी
वेधनीयाय
वेधनीयाभ्याम्
वेधनीयेभ्यः
पञ्चमी
वेधनीयात् / वेधनीयाद्
वेधनीयाभ्याम्
वेधनीयेभ्यः
षष्ठी
वेधनीयस्य
वेधनीययोः
वेधनीयानाम्
सप्तमी
वेधनीये
वेधनीययोः
वेधनीयेषु
 
एक
द्वि
बहु
प्रथमा
वेधनीयम्
वेधनीये
वेधनीयानि
सम्बोधन
वेधनीय
वेधनीये
वेधनीयानि
द्वितीया
वेधनीयम्
वेधनीये
वेधनीयानि
तृतीया
वेधनीयेन
वेधनीयाभ्याम्
वेधनीयैः
चतुर्थी
वेधनीयाय
वेधनीयाभ्याम्
वेधनीयेभ्यः
पञ्चमी
वेधनीयात् / वेधनीयाद्
वेधनीयाभ्याम्
वेधनीयेभ्यः
षष्ठी
वेधनीयस्य
वेधनीययोः
वेधनीयानाम्
सप्तमी
वेधनीये
वेधनीययोः
वेधनीयेषु


अन्याः