वेथ शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेथः
वेथौ
वेथाः
सम्बोधन
वेथ
वेथौ
वेथाः
द्वितीया
वेथम्
वेथौ
वेथान्
तृतीया
वेथेन
वेथाभ्याम्
वेथैः
चतुर्थी
वेथाय
वेथाभ्याम्
वेथेभ्यः
पञ्चमी
वेथात् / वेथाद्
वेथाभ्याम्
वेथेभ्यः
षष्ठी
वेथस्य
वेथयोः
वेथानाम्
सप्तमी
वेथे
वेथयोः
वेथेषु
एक
द्वि
बहु
प्रथमा
वेथः
वेथौ
वेथाः
सम्बोधन
वेथ
वेथौ
वेथाः
द्वितीया
वेथम्
वेथौ
वेथान्
तृतीया
वेथेन
वेथाभ्याम्
वेथैः
चतुर्थी
वेथाय
वेथाभ्याम्
वेथेभ्यः
पञ्चमी
वेथात् / वेथाद्
वेथाभ्याम्
वेथेभ्यः
षष्ठी
वेथस्य
वेथयोः
वेथानाम्
सप्तमी
वेथे
वेथयोः
वेथेषु
अन्याः