वेतसकीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेतसकीया
वेतसकीये
वेतसकीयाः
सम्बोधन
वेतसकीये
वेतसकीये
वेतसकीयाः
द्वितीया
वेतसकीयाम्
वेतसकीये
वेतसकीयाः
तृतीया
वेतसकीयया
वेतसकीयाभ्याम्
वेतसकीयाभिः
चतुर्थी
वेतसकीयायै
वेतसकीयाभ्याम्
वेतसकीयाभ्यः
पञ्चमी
वेतसकीयायाः
वेतसकीयाभ्याम्
वेतसकीयाभ्यः
षष्ठी
वेतसकीयायाः
वेतसकीययोः
वेतसकीयानाम्
सप्तमी
वेतसकीयायाम्
वेतसकीययोः
वेतसकीयासु
 
एक
द्वि
बहु
प्रथमा
वेतसकीया
वेतसकीये
वेतसकीयाः
सम्बोधन
वेतसकीये
वेतसकीये
वेतसकीयाः
द्वितीया
वेतसकीयाम्
वेतसकीये
वेतसकीयाः
तृतीया
वेतसकीयया
वेतसकीयाभ्याम्
वेतसकीयाभिः
चतुर्थी
वेतसकीयायै
वेतसकीयाभ्याम्
वेतसकीयाभ्यः
पञ्चमी
वेतसकीयायाः
वेतसकीयाभ्याम्
वेतसकीयाभ्यः
षष्ठी
वेतसकीयायाः
वेतसकीययोः
वेतसकीयानाम्
सप्तमी
वेतसकीयायाम्
वेतसकीययोः
वेतसकीयासु


अन्याः