वेतव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेतव्या
वेतव्ये
वेतव्याः
सम्बोधन
वेतव्ये
वेतव्ये
वेतव्याः
द्वितीया
वेतव्याम्
वेतव्ये
वेतव्याः
तृतीया
वेतव्यया
वेतव्याभ्याम्
वेतव्याभिः
चतुर्थी
वेतव्यायै
वेतव्याभ्याम्
वेतव्याभ्यः
पञ्चमी
वेतव्यायाः
वेतव्याभ्याम्
वेतव्याभ्यः
षष्ठी
वेतव्यायाः
वेतव्ययोः
वेतव्यानाम्
सप्तमी
वेतव्यायाम्
वेतव्ययोः
वेतव्यासु
 
एक
द्वि
बहु
प्रथमा
वेतव्या
वेतव्ये
वेतव्याः
सम्बोधन
वेतव्ये
वेतव्ये
वेतव्याः
द्वितीया
वेतव्याम्
वेतव्ये
वेतव्याः
तृतीया
वेतव्यया
वेतव्याभ्याम्
वेतव्याभिः
चतुर्थी
वेतव्यायै
वेतव्याभ्याम्
वेतव्याभ्यः
पञ्चमी
वेतव्यायाः
वेतव्याभ्याम्
वेतव्याभ्यः
षष्ठी
वेतव्यायाः
वेतव्ययोः
वेतव्यानाम्
सप्तमी
वेतव्यायाम्
वेतव्ययोः
वेतव्यासु


अन्याः