वेटनीया शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेटनीया
वेटनीये
वेटनीयाः
सम्बोधन
वेटनीये
वेटनीये
वेटनीयाः
द्वितीया
वेटनीयाम्
वेटनीये
वेटनीयाः
तृतीया
वेटनीयया
वेटनीयाभ्याम्
वेटनीयाभिः
चतुर्थी
वेटनीयायै
वेटनीयाभ्याम्
वेटनीयाभ्यः
पञ्चमी
वेटनीयायाः
वेटनीयाभ्याम्
वेटनीयाभ्यः
षष्ठी
वेटनीयायाः
वेटनीययोः
वेटनीयानाम्
सप्तमी
वेटनीयायाम्
वेटनीययोः
वेटनीयासु
एक
द्वि
बहु
प्रथमा
वेटनीया
वेटनीये
वेटनीयाः
सम्बोधन
वेटनीये
वेटनीये
वेटनीयाः
द्वितीया
वेटनीयाम्
वेटनीये
वेटनीयाः
तृतीया
वेटनीयया
वेटनीयाभ्याम्
वेटनीयाभिः
चतुर्थी
वेटनीयायै
वेटनीयाभ्याम्
वेटनीयाभ्यः
पञ्चमी
वेटनीयायाः
वेटनीयाभ्याम्
वेटनीयाभ्यः
षष्ठी
वेटनीयायाः
वेटनीययोः
वेटनीयानाम्
सप्तमी
वेटनीयायाम्
वेटनीययोः
वेटनीयासु
अन्याः