वेजक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेजकः
वेजकौ
वेजकाः
सम्बोधन
वेजक
वेजकौ
वेजकाः
द्वितीया
वेजकम्
वेजकौ
वेजकान्
तृतीया
वेजकेन
वेजकाभ्याम्
वेजकैः
चतुर्थी
वेजकाय
वेजकाभ्याम्
वेजकेभ्यः
पञ्चमी
वेजकात् / वेजकाद्
वेजकाभ्याम्
वेजकेभ्यः
षष्ठी
वेजकस्य
वेजकयोः
वेजकानाम्
सप्तमी
वेजके
वेजकयोः
वेजकेषु
 
एक
द्वि
बहु
प्रथमा
वेजकः
वेजकौ
वेजकाः
सम्बोधन
वेजक
वेजकौ
वेजकाः
द्वितीया
वेजकम्
वेजकौ
वेजकान्
तृतीया
वेजकेन
वेजकाभ्याम्
वेजकैः
चतुर्थी
वेजकाय
वेजकाभ्याम्
वेजकेभ्यः
पञ्चमी
वेजकात् / वेजकाद्
वेजकाभ्याम्
वेजकेभ्यः
षष्ठी
वेजकस्य
वेजकयोः
वेजकानाम्
सप्तमी
वेजके
वेजकयोः
वेजकेषु


अन्याः