वेच्छित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेच्छितः
वेच्छितौ
वेच्छिताः
सम्बोधन
वेच्छित
वेच्छितौ
वेच्छिताः
द्वितीया
वेच्छितम्
वेच्छितौ
वेच्छितान्
तृतीया
वेच्छितेन
वेच्छिताभ्याम्
वेच्छितैः
चतुर्थी
वेच्छिताय
वेच्छिताभ्याम्
वेच्छितेभ्यः
पञ्चमी
वेच्छितात् / वेच्छिताद्
वेच्छिताभ्याम्
वेच्छितेभ्यः
षष्ठी
वेच्छितस्य
वेच्छितयोः
वेच्छितानाम्
सप्तमी
वेच्छिते
वेच्छितयोः
वेच्छितेषु
 
एक
द्वि
बहु
प्रथमा
वेच्छितः
वेच्छितौ
वेच्छिताः
सम्बोधन
वेच्छित
वेच्छितौ
वेच्छिताः
द्वितीया
वेच्छितम्
वेच्छितौ
वेच्छितान्
तृतीया
वेच्छितेन
वेच्छिताभ्याम्
वेच्छितैः
चतुर्थी
वेच्छिताय
वेच्छिताभ्याम्
वेच्छितेभ्यः
पञ्चमी
वेच्छितात् / वेच्छिताद्
वेच्छिताभ्याम्
वेच्छितेभ्यः
षष्ठी
वेच्छितस्य
वेच्छितयोः
वेच्छितानाम्
सप्तमी
वेच्छिते
वेच्छितयोः
वेच्छितेषु


अन्याः