वेच्छितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेच्छितव्या
वेच्छितव्ये
वेच्छितव्याः
सम्बोधन
वेच्छितव्ये
वेच्छितव्ये
वेच्छितव्याः
द्वितीया
वेच्छितव्याम्
वेच्छितव्ये
वेच्छितव्याः
तृतीया
वेच्छितव्यया
वेच्छितव्याभ्याम्
वेच्छितव्याभिः
चतुर्थी
वेच्छितव्यायै
वेच्छितव्याभ्याम्
वेच्छितव्याभ्यः
पञ्चमी
वेच्छितव्यायाः
वेच्छितव्याभ्याम्
वेच्छितव्याभ्यः
षष्ठी
वेच्छितव्यायाः
वेच्छितव्ययोः
वेच्छितव्यानाम्
सप्तमी
वेच्छितव्यायाम्
वेच्छितव्ययोः
वेच्छितव्यासु
 
एक
द्वि
बहु
प्रथमा
वेच्छितव्या
वेच्छितव्ये
वेच्छितव्याः
सम्बोधन
वेच्छितव्ये
वेच्छितव्ये
वेच्छितव्याः
द्वितीया
वेच्छितव्याम्
वेच्छितव्ये
वेच्छितव्याः
तृतीया
वेच्छितव्यया
वेच्छितव्याभ्याम्
वेच्छितव्याभिः
चतुर्थी
वेच्छितव्यायै
वेच्छितव्याभ्याम्
वेच्छितव्याभ्यः
पञ्चमी
वेच्छितव्यायाः
वेच्छितव्याभ्याम्
वेच्छितव्याभ्यः
षष्ठी
वेच्छितव्यायाः
वेच्छितव्ययोः
वेच्छितव्यानाम्
सप्तमी
वेच्छितव्यायाम्
वेच्छितव्ययोः
वेच्छितव्यासु


अन्याः