वेच्छयितव्या शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेच्छयितव्या
वेच्छयितव्ये
वेच्छयितव्याः
सम्बोधन
वेच्छयितव्ये
वेच्छयितव्ये
वेच्छयितव्याः
द्वितीया
वेच्छयितव्याम्
वेच्छयितव्ये
वेच्छयितव्याः
तृतीया
वेच्छयितव्यया
वेच्छयितव्याभ्याम्
वेच्छयितव्याभिः
चतुर्थी
वेच्छयितव्यायै
वेच्छयितव्याभ्याम्
वेच्छयितव्याभ्यः
पञ्चमी
वेच्छयितव्यायाः
वेच्छयितव्याभ्याम्
वेच्छयितव्याभ्यः
षष्ठी
वेच्छयितव्यायाः
वेच्छयितव्ययोः
वेच्छयितव्यानाम्
सप्तमी
वेच्छयितव्यायाम्
वेच्छयितव्ययोः
वेच्छयितव्यासु
एक
द्वि
बहु
प्रथमा
वेच्छयितव्या
वेच्छयितव्ये
वेच्छयितव्याः
सम्बोधन
वेच्छयितव्ये
वेच्छयितव्ये
वेच्छयितव्याः
द्वितीया
वेच्छयितव्याम्
वेच्छयितव्ये
वेच्छयितव्याः
तृतीया
वेच्छयितव्यया
वेच्छयितव्याभ्याम्
वेच्छयितव्याभिः
चतुर्थी
वेच्छयितव्यायै
वेच्छयितव्याभ्याम्
वेच्छयितव्याभ्यः
पञ्चमी
वेच्छयितव्यायाः
वेच्छयितव्याभ्याम्
वेच्छयितव्याभ्यः
षष्ठी
वेच्छयितव्यायाः
वेच्छयितव्ययोः
वेच्छयितव्यानाम्
सप्तमी
वेच्छयितव्यायाम्
वेच्छयितव्ययोः
वेच्छयितव्यासु
अन्याः