वेचक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेचकः
वेचकौ
वेचकाः
सम्बोधन
वेचक
वेचकौ
वेचकाः
द्वितीया
वेचकम्
वेचकौ
वेचकान्
तृतीया
वेचकेन
वेचकाभ्याम्
वेचकैः
चतुर्थी
वेचकाय
वेचकाभ्याम्
वेचकेभ्यः
पञ्चमी
वेचकात् / वेचकाद्
वेचकाभ्याम्
वेचकेभ्यः
षष्ठी
वेचकस्य
वेचकयोः
वेचकानाम्
सप्तमी
वेचके
वेचकयोः
वेचकेषु
 
एक
द्वि
बहु
प्रथमा
वेचकः
वेचकौ
वेचकाः
सम्बोधन
वेचक
वेचकौ
वेचकाः
द्वितीया
वेचकम्
वेचकौ
वेचकान्
तृतीया
वेचकेन
वेचकाभ्याम्
वेचकैः
चतुर्थी
वेचकाय
वेचकाभ्याम्
वेचकेभ्यः
पञ्चमी
वेचकात् / वेचकाद्
वेचकाभ्याम्
वेचकेभ्यः
षष्ठी
वेचकस्य
वेचकयोः
वेचकानाम्
सप्तमी
वेचके
वेचकयोः
वेचकेषु


अन्याः