वृह्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृह्यः
वृह्यौ
वृह्याः
सम्बोधन
वृह्य
वृह्यौ
वृह्याः
द्वितीया
वृह्यम्
वृह्यौ
वृह्यान्
तृतीया
वृह्येण
वृह्याभ्याम्
वृह्यैः
चतुर्थी
वृह्याय
वृह्याभ्याम्
वृह्येभ्यः
पञ्चमी
वृह्यात् / वृह्याद्
वृह्याभ्याम्
वृह्येभ्यः
षष्ठी
वृह्यस्य
वृह्ययोः
वृह्याणाम्
सप्तमी
वृह्ये
वृह्ययोः
वृह्येषु
एक
द्वि
बहु
प्रथमा
वृह्यः
वृह्यौ
वृह्याः
सम्बोधन
वृह्य
वृह्यौ
वृह्याः
द्वितीया
वृह्यम्
वृह्यौ
वृह्यान्
तृतीया
वृह्येण
वृह्याभ्याम्
वृह्यैः
चतुर्थी
वृह्याय
वृह्याभ्याम्
वृह्येभ्यः
पञ्चमी
वृह्यात् / वृह्याद्
वृह्याभ्याम्
वृह्येभ्यः
षष्ठी
वृह्यस्य
वृह्ययोः
वृह्याणाम्
सप्तमी
वृह्ये
वृह्ययोः
वृह्येषु
अन्याः