वृष्ण शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृष्णः
वृष्णौ
वृष्णाः
सम्बोधन
वृष्ण
वृष्णौ
वृष्णाः
द्वितीया
वृष्णम्
वृष्णौ
वृष्णान्
तृतीया
वृष्णेन
वृष्णाभ्याम्
वृष्णैः
चतुर्थी
वृष्णाय
वृष्णाभ्याम्
वृष्णेभ्यः
पञ्चमी
वृष्णात् / वृष्णाद्
वृष्णाभ्याम्
वृष्णेभ्यः
षष्ठी
वृष्णस्य
वृष्णयोः
वृष्णानाम्
सप्तमी
वृष्णे
वृष्णयोः
वृष्णेषु
 
एक
द्वि
बहु
प्रथमा
वृष्णः
वृष्णौ
वृष्णाः
सम्बोधन
वृष्ण
वृष्णौ
वृष्णाः
द्वितीया
वृष्णम्
वृष्णौ
वृष्णान्
तृतीया
वृष्णेन
वृष्णाभ्याम्
वृष्णैः
चतुर्थी
वृष्णाय
वृष्णाभ्याम्
वृष्णेभ्यः
पञ्चमी
वृष्णात् / वृष्णाद्
वृष्णाभ्याम्
वृष्णेभ्यः
षष्ठी
वृष्णस्य
वृष्णयोः
वृष्णानाम्
सप्तमी
वृष्णे
वृष्णयोः
वृष्णेषु


अन्याः