वृष्ट शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृष्टः
वृष्टौ
वृष्टाः
सम्बोधन
वृष्ट
वृष्टौ
वृष्टाः
द्वितीया
वृष्टम्
वृष्टौ
वृष्टान्
तृतीया
वृष्टेन
वृष्टाभ्याम्
वृष्टैः
चतुर्थी
वृष्टाय
वृष्टाभ्याम्
वृष्टेभ्यः
पञ्चमी
वृष्टात् / वृष्टाद्
वृष्टाभ्याम्
वृष्टेभ्यः
षष्ठी
वृष्टस्य
वृष्टयोः
वृष्टानाम्
सप्तमी
वृष्टे
वृष्टयोः
वृष्टेषु
 
एक
द्वि
बहु
प्रथमा
वृष्टः
वृष्टौ
वृष्टाः
सम्बोधन
वृष्ट
वृष्टौ
वृष्टाः
द्वितीया
वृष्टम्
वृष्टौ
वृष्टान्
तृतीया
वृष्टेन
वृष्टाभ्याम्
वृष्टैः
चतुर्थी
वृष्टाय
वृष्टाभ्याम्
वृष्टेभ्यः
पञ्चमी
वृष्टात् / वृष्टाद्
वृष्टाभ्याम्
वृष्टेभ्यः
षष्ठी
वृष्टस्य
वृष्टयोः
वृष्टानाम्
सप्तमी
वृष्टे
वृष्टयोः
वृष्टेषु


अन्याः