वृन्ताक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृन्ताकः
वृन्ताकौ
वृन्ताकाः
सम्बोधन
वृन्ताक
वृन्ताकौ
वृन्ताकाः
द्वितीया
वृन्ताकम्
वृन्ताकौ
वृन्ताकान्
तृतीया
वृन्ताकेन
वृन्ताकाभ्याम्
वृन्ताकैः
चतुर्थी
वृन्ताकाय
वृन्ताकाभ्याम्
वृन्ताकेभ्यः
पञ्चमी
वृन्ताकात् / वृन्ताकाद्
वृन्ताकाभ्याम्
वृन्ताकेभ्यः
षष्ठी
वृन्ताकस्य
वृन्ताकयोः
वृन्ताकानाम्
सप्तमी
वृन्ताके
वृन्ताकयोः
वृन्ताकेषु
एक
द्वि
बहु
प्रथमा
वृन्ताकः
वृन्ताकौ
वृन्ताकाः
सम्बोधन
वृन्ताक
वृन्ताकौ
वृन्ताकाः
द्वितीया
वृन्ताकम्
वृन्ताकौ
वृन्ताकान्
तृतीया
वृन्ताकेन
वृन्ताकाभ्याम्
वृन्ताकैः
चतुर्थी
वृन्ताकाय
वृन्ताकाभ्याम्
वृन्ताकेभ्यः
पञ्चमी
वृन्ताकात् / वृन्ताकाद्
वृन्ताकाभ्याम्
वृन्ताकेभ्यः
षष्ठी
वृन्ताकस्य
वृन्ताकयोः
वृन्ताकानाम्
सप्तमी
वृन्ताके
वृन्ताकयोः
वृन्ताकेषु
अन्याः