वृध शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृधः
वृधौ
वृधाः
सम्बोधन
वृध
वृधौ
वृधाः
द्वितीया
वृधम्
वृधौ
वृधान्
तृतीया
वृधेन
वृधाभ्याम्
वृधैः
चतुर्थी
वृधाय
वृधाभ्याम्
वृधेभ्यः
पञ्चमी
वृधात् / वृधाद्
वृधाभ्याम्
वृधेभ्यः
षष्ठी
वृधस्य
वृधयोः
वृधानाम्
सप्तमी
वृधे
वृधयोः
वृधेषु
 
एक
द्वि
बहु
प्रथमा
वृधः
वृधौ
वृधाः
सम्बोधन
वृध
वृधौ
वृधाः
द्वितीया
वृधम्
वृधौ
वृधान्
तृतीया
वृधेन
वृधाभ्याम्
वृधैः
चतुर्थी
वृधाय
वृधाभ्याम्
वृधेभ्यः
पञ्चमी
वृधात् / वृधाद्
वृधाभ्याम्
वृधेभ्यः
षष्ठी
वृधस्य
वृधयोः
वृधानाम्
सप्तमी
वृधे
वृधयोः
वृधेषु


अन्याः