वृध्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृध्यः
वृध्यौ
वृध्याः
सम्बोधन
वृध्य
वृध्यौ
वृध्याः
द्वितीया
वृध्यम्
वृध्यौ
वृध्यान्
तृतीया
वृध्येन
वृध्याभ्याम्
वृध्यैः
चतुर्थी
वृध्याय
वृध्याभ्याम्
वृध्येभ्यः
पञ्चमी
वृध्यात् / वृध्याद्
वृध्याभ्याम्
वृध्येभ्यः
षष्ठी
वृध्यस्य
वृध्ययोः
वृध्यानाम्
सप्तमी
वृध्ये
वृध्ययोः
वृध्येषु
एक
द्वि
बहु
प्रथमा
वृध्यः
वृध्यौ
वृध्याः
सम्बोधन
वृध्य
वृध्यौ
वृध्याः
द्वितीया
वृध्यम्
वृध्यौ
वृध्यान्
तृतीया
वृध्येन
वृध्याभ्याम्
वृध्यैः
चतुर्थी
वृध्याय
वृध्याभ्याम्
वृध्येभ्यः
पञ्चमी
वृध्यात् / वृध्याद्
वृध्याभ्याम्
वृध्येभ्यः
षष्ठी
वृध्यस्य
वृध्ययोः
वृध्यानाम्
सप्तमी
वृध्ये
वृध्ययोः
वृध्येषु
अन्याः