वृथापलित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृथापलितः
वृथापलितौ
वृथापलिताः
सम्बोधन
वृथापलित
वृथापलितौ
वृथापलिताः
द्वितीया
वृथापलितम्
वृथापलितौ
वृथापलितान्
तृतीया
वृथापलितेन
वृथापलिताभ्याम्
वृथापलितैः
चतुर्थी
वृथापलिताय
वृथापलिताभ्याम्
वृथापलितेभ्यः
पञ्चमी
वृथापलितात् / वृथापलिताद्
वृथापलिताभ्याम्
वृथापलितेभ्यः
षष्ठी
वृथापलितस्य
वृथापलितयोः
वृथापलितानाम्
सप्तमी
वृथापलिते
वृथापलितयोः
वृथापलितेषु
 
एक
द्वि
बहु
प्रथमा
वृथापलितः
वृथापलितौ
वृथापलिताः
सम्बोधन
वृथापलित
वृथापलितौ
वृथापलिताः
द्वितीया
वृथापलितम्
वृथापलितौ
वृथापलितान्
तृतीया
वृथापलितेन
वृथापलिताभ्याम्
वृथापलितैः
चतुर्थी
वृथापलिताय
वृथापलिताभ्याम्
वृथापलितेभ्यः
पञ्चमी
वृथापलितात् / वृथापलिताद्
वृथापलिताभ्याम्
वृथापलितेभ्यः
षष्ठी
वृथापलितस्य
वृथापलितयोः
वृथापलितानाम्
सप्तमी
वृथापलिते
वृथापलितयोः
वृथापलितेषु


अन्याः