वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्त्यते / वृत्यते
वर्त्येते / वृत्येते
वर्त्यन्ते / वृत्यन्ते
मध्यम
वर्त्यसे / वृत्यसे
वर्त्येथे / वृत्येथे
वर्त्यध्वे / वृत्यध्वे
उत्तम
वर्त्ये / वृत्ये
वर्त्यावहे / वृत्यावहे
वर्त्यामहे / वृत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्तयाञ्चक्रे / वर्तयांचक्रे / वर्तयाम्बभूवे / वर्तयांबभूवे / वर्तयामाहे / ववृते
वर्तयाञ्चक्राते / वर्तयांचक्राते / वर्तयाम्बभूवाते / वर्तयांबभूवाते / वर्तयामासाते / ववृताते
वर्तयाञ्चक्रिरे / वर्तयांचक्रिरे / वर्तयाम्बभूविरे / वर्तयांबभूविरे / वर्तयामासिरे / ववृतिरे
मध्यम
वर्तयाञ्चकृषे / वर्तयांचकृषे / वर्तयाम्बभूविषे / वर्तयांबभूविषे / वर्तयामासिषे / ववृतिषे
वर्तयाञ्चक्राथे / वर्तयांचक्राथे / वर्तयाम्बभूवाथे / वर्तयांबभूवाथे / वर्तयामासाथे / ववृताथे
वर्तयाञ्चकृढ्वे / वर्तयांचकृढ्वे / वर्तयाम्बभूविध्वे / वर्तयांबभूविध्वे / वर्तयाम्बभूविढ्वे / वर्तयांबभूविढ्वे / वर्तयामासिध्वे / ववृतिध्वे
उत्तम
वर्तयाञ्चक्रे / वर्तयांचक्रे / वर्तयाम्बभूवे / वर्तयांबभूवे / वर्तयामाहे / ववृते
वर्तयाञ्चकृवहे / वर्तयांचकृवहे / वर्तयाम्बभूविवहे / वर्तयांबभूविवहे / वर्तयामासिवहे / ववृतिवहे
वर्तयाञ्चकृमहे / वर्तयांचकृमहे / वर्तयाम्बभूविमहे / वर्तयांबभूविमहे / वर्तयामासिमहे / ववृतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्तिता / वर्तयिता
वर्तितारौ / वर्तयितारौ
वर्तितारः / वर्तयितारः
मध्यम
वर्तितासे / वर्तयितासे
वर्तितासाथे / वर्तयितासाथे
वर्तिताध्वे / वर्तयिताध्वे
उत्तम
वर्तिताहे / वर्तयिताहे
वर्तितास्वहे / वर्तयितास्वहे
वर्तितास्महे / वर्तयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्तिष्यते / वर्तयिष्यते
वर्तिष्येते / वर्तयिष्येते
वर्तिष्यन्ते / वर्तयिष्यन्ते
मध्यम
वर्तिष्यसे / वर्तयिष्यसे
वर्तिष्येथे / वर्तयिष्येथे
वर्तिष्यध्वे / वर्तयिष्यध्वे
उत्तम
वर्तिष्ये / वर्तयिष्ये
वर्तिष्यावहे / वर्तयिष्यावहे
वर्तिष्यामहे / वर्तयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वर्त्यताम् / वृत्यताम्
वर्त्येताम् / वृत्येताम्
वर्त्यन्ताम् / वृत्यन्ताम्
मध्यम
वर्त्यस्व / वृत्यस्व
वर्त्येथाम् / वृत्येथाम्
वर्त्यध्वम् / वृत्यध्वम्
उत्तम
वर्त्यै / वृत्यै
वर्त्यावहै / वृत्यावहै
वर्त्यामहै / वृत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवर्त्यत / अवृत्यत
अवर्त्येताम् / अवृत्येताम्
अवर्त्यन्त / अवृत्यन्त
मध्यम
अवर्त्यथाः / अवृत्यथाः
अवर्त्येथाम् / अवृत्येथाम्
अवर्त्यध्वम् / अवृत्यध्वम्
उत्तम
अवर्त्ये / अवृत्ये
अवर्त्यावहि / अवृत्यावहि
अवर्त्यामहि / अवृत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वर्त्येत / वृत्येत
वर्त्येयाताम् / वृत्येयाताम्
वर्त्येरन् / वृत्येरन्
मध्यम
वर्त्येथाः / वृत्येथाः
वर्त्येयाथाम् / वृत्येयाथाम्
वर्त्येध्वम् / वृत्येध्वम्
उत्तम
वर्त्येय / वृत्येय
वर्त्येवहि / वृत्येवहि
वर्त्येमहि / वृत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वर्तिषीष्ट / वर्तयिषीष्ट
वर्तिषीयास्ताम् / वर्तयिषीयास्ताम्
वर्तिषीरन् / वर्तयिषीरन्
मध्यम
वर्तिषीष्ठाः / वर्तयिषीष्ठाः
वर्तिषीयास्थाम् / वर्तयिषीयास्थाम्
वर्तिषीध्वम् / वर्तयिषीढ्वम् / वर्तयिषीध्वम्
उत्तम
वर्तिषीय / वर्तयिषीय
वर्तिषीवहि / वर्तयिषीवहि
वर्तिषीमहि / वर्तयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवर्ति / अवृति
अवर्तिषाताम् / अवर्तयिषाताम् / अवृतिषाताम् / अवृतयिषाताम्
अवर्तिषत / अवर्तयिषत / अवृतिषत / अवृतयिषत
मध्यम
अवर्तिष्ठाः / अवर्तयिष्ठाः / अवृतिष्ठाः / अवृतयिष्ठाः
अवर्तिषाथाम् / अवर्तयिषाथाम् / अवृतिषाथाम् / अवृतयिषाथाम्
अवर्तिढ्वम् / अवर्तयिढ्वम् / अवर्तयिध्वम् / अवृतिढ्वम् / अवृतयिढ्वम् / अवृतयिध्वम्
उत्तम
अवर्तिषि / अवर्तयिषि / अवृतिषि / अवृतयिषि
अवर्तिष्वहि / अवर्तयिष्वहि / अवृतिष्वहि / अवृतयिष्वहि
अवर्तिष्महि / अवर्तयिष्महि / अवृतिष्महि / अवृतयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवर्तिष्यत / अवर्तयिष्यत
अवर्तिष्येताम् / अवर्तयिष्येताम्
अवर्तिष्यन्त / अवर्तयिष्यन्त
मध्यम
अवर्तिष्यथाः / अवर्तयिष्यथाः
अवर्तिष्येथाम् / अवर्तयिष्येथाम्
अवर्तिष्यध्वम् / अवर्तयिष्यध्वम्
उत्तम
अवर्तिष्ये / अवर्तयिष्ये
अवर्तिष्यावहि / अवर्तयिष्यावहि
अवर्तिष्यामहि / अवर्तयिष्यामहि