वृत् धातुरूपाणि - वृतुँ भाषार्थः - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयति / वर्तति
वर्तयतः / वर्ततः
वर्तयन्ति / वर्तन्ति
मध्यम
वर्तयसि / वर्तसि
वर्तयथः / वर्तथः
वर्तयथ / वर्तथ
उत्तम
वर्तयामि / वर्तामि
वर्तयावः / वर्तावः
वर्तयामः / वर्तामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयते / वर्तते
वर्तयेते / वर्तेते
वर्तयन्ते / वर्तन्ते
मध्यम
वर्तयसे / वर्तसे
वर्तयेथे / वर्तेथे
वर्तयध्वे / वर्तध्वे
उत्तम
वर्तये / वर्ते
वर्तयावहे / वर्तावहे
वर्तयामहे / वर्तामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयाञ्चकार / वर्तयांचकार / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववर्त
वर्तयाञ्चक्रतुः / वर्तयांचक्रतुः / वर्तयाम्बभूवतुः / वर्तयांबभूवतुः / वर्तयामासतुः / ववृततुः
वर्तयाञ्चक्रुः / वर्तयांचक्रुः / वर्तयाम्बभूवुः / वर्तयांबभूवुः / वर्तयामासुः / ववृतुः
मध्यम
वर्तयाञ्चकर्थ / वर्तयांचकर्थ / वर्तयाम्बभूविथ / वर्तयांबभूविथ / वर्तयामासिथ / ववर्तिथ
वर्तयाञ्चक्रथुः / वर्तयांचक्रथुः / वर्तयाम्बभूवथुः / वर्तयांबभूवथुः / वर्तयामासथुः / ववृतथुः
वर्तयाञ्चक्र / वर्तयांचक्र / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववृत
उत्तम
वर्तयाञ्चकर / वर्तयांचकर / वर्तयाञ्चकार / वर्तयांचकार / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववर्त
वर्तयाञ्चकृव / वर्तयांचकृव / वर्तयाम्बभूविव / वर्तयांबभूविव / वर्तयामासिव / ववृतिव
वर्तयाञ्चकृम / वर्तयांचकृम / वर्तयाम्बभूविम / वर्तयांबभूविम / वर्तयामासिम / ववृतिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयाञ्चक्रे / वर्तयांचक्रे / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववृते
वर्तयाञ्चक्राते / वर्तयांचक्राते / वर्तयाम्बभूवतुः / वर्तयांबभूवतुः / वर्तयामासतुः / ववृताते
वर्तयाञ्चक्रिरे / वर्तयांचक्रिरे / वर्तयाम्बभूवुः / वर्तयांबभूवुः / वर्तयामासुः / ववृतिरे
मध्यम
वर्तयाञ्चकृषे / वर्तयांचकृषे / वर्तयाम्बभूविथ / वर्तयांबभूविथ / वर्तयामासिथ / ववृतिषे
वर्तयाञ्चक्राथे / वर्तयांचक्राथे / वर्तयाम्बभूवथुः / वर्तयांबभूवथुः / वर्तयामासथुः / ववृताथे
वर्तयाञ्चकृढ्वे / वर्तयांचकृढ्वे / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववृतिध्वे
उत्तम
वर्तयाञ्चक्रे / वर्तयांचक्रे / वर्तयाम्बभूव / वर्तयांबभूव / वर्तयामास / ववृते
वर्तयाञ्चकृवहे / वर्तयांचकृवहे / वर्तयाम्बभूविव / वर्तयांबभूविव / वर्तयामासिव / ववृतिवहे
वर्तयाञ्चकृमहे / वर्तयांचकृमहे / वर्तयाम्बभूविम / वर्तयांबभूविम / वर्तयामासिम / ववृतिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयिता / वर्तिता
वर्तयितारौ / वर्तितारौ
वर्तयितारः / वर्तितारः
मध्यम
वर्तयितासि / वर्तितासि
वर्तयितास्थः / वर्तितास्थः
वर्तयितास्थ / वर्तितास्थ
उत्तम
वर्तयितास्मि / वर्तितास्मि
वर्तयितास्वः / वर्तितास्वः
वर्तयितास्मः / वर्तितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयिता / वर्तिता
वर्तयितारौ / वर्तितारौ
वर्तयितारः / वर्तितारः
मध्यम
वर्तयितासे / वर्तितासे
वर्तयितासाथे / वर्तितासाथे
वर्तयिताध्वे / वर्तिताध्वे
उत्तम
वर्तयिताहे / वर्तिताहे
वर्तयितास्वहे / वर्तितास्वहे
वर्तयितास्महे / वर्तितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयिष्यति / वर्तिष्यति
वर्तयिष्यतः / वर्तिष्यतः
वर्तयिष्यन्ति / वर्तिष्यन्ति
मध्यम
वर्तयिष्यसि / वर्तिष्यसि
वर्तयिष्यथः / वर्तिष्यथः
वर्तयिष्यथ / वर्तिष्यथ
उत्तम
वर्तयिष्यामि / वर्तिष्यामि
वर्तयिष्यावः / वर्तिष्यावः
वर्तयिष्यामः / वर्तिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयिष्यते / वर्तिष्यते
वर्तयिष्येते / वर्तिष्येते
वर्तयिष्यन्ते / वर्तिष्यन्ते
मध्यम
वर्तयिष्यसे / वर्तिष्यसे
वर्तयिष्येथे / वर्तिष्येथे
वर्तयिष्यध्वे / वर्तिष्यध्वे
उत्तम
वर्तयिष्ये / वर्तिष्ये
वर्तयिष्यावहे / वर्तिष्यावहे
वर्तयिष्यामहे / वर्तिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयतात् / वर्तयताद् / वर्तयतु / वर्ततात् / वर्तताद् / वर्ततु
वर्तयताम् / वर्तताम्
वर्तयन्तु / वर्तन्तु
मध्यम
वर्तयतात् / वर्तयताद् / वर्तय / वर्ततात् / वर्तताद् / वर्त
वर्तयतम् / वर्ततम्
वर्तयत / वर्तत
उत्तम
वर्तयानि / वर्तानि
वर्तयाव / वर्ताव
वर्तयाम / वर्ताम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयताम् / वर्तताम्
वर्तयेताम् / वर्तेताम्
वर्तयन्ताम् / वर्तन्ताम्
मध्यम
वर्तयस्व / वर्तस्व
वर्तयेथाम् / वर्तेथाम्
वर्तयध्वम् / वर्तध्वम्
उत्तम
वर्तयै / वर्तै
वर्तयावहै / वर्तावहै
वर्तयामहै / वर्तामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवर्तयत् / अवर्तयद् / अवर्तत् / अवर्तद्
अवर्तयताम् / अवर्तताम्
अवर्तयन् / अवर्तन्
मध्यम
अवर्तयः / अवर्तः
अवर्तयतम् / अवर्ततम्
अवर्तयत / अवर्तत
उत्तम
अवर्तयम् / अवर्तम्
अवर्तयाव / अवर्ताव
अवर्तयाम / अवर्ताम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवर्तयत / अवर्तत
अवर्तयेताम् / अवर्तेताम्
अवर्तयन्त / अवर्तन्त
मध्यम
अवर्तयथाः / अवर्तथाः
अवर्तयेथाम् / अवर्तेथाम्
अवर्तयध्वम् / अवर्तध्वम्
उत्तम
अवर्तये / अवर्ते
अवर्तयावहि / अवर्तावहि
अवर्तयामहि / अवर्तामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयेत् / वर्तयेद् / वर्तेत् / वर्तेद्
वर्तयेताम् / वर्तेताम्
वर्तयेयुः / वर्तेयुः
मध्यम
वर्तयेः / वर्तेः
वर्तयेतम् / वर्तेतम्
वर्तयेत / वर्तेत
उत्तम
वर्तयेयम् / वर्तेयम्
वर्तयेव / वर्तेव
वर्तयेम / वर्तेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयेत / वर्तेत
वर्तयेयाताम् / वर्तेयाताम्
वर्तयेरन् / वर्तेरन्
मध्यम
वर्तयेथाः / वर्तेथाः
वर्तयेयाथाम् / वर्तेयाथाम्
वर्तयेध्वम् / वर्तेध्वम्
उत्तम
वर्तयेय / वर्तेय
वर्तयेवहि / वर्तेवहि
वर्तयेमहि / वर्तेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्त्यात् / वर्त्याद् / वृत्यात् / वृत्याद्
वर्त्यास्ताम् / वृत्यास्ताम्
वर्त्यासुः / वृत्यासुः
मध्यम
वर्त्याः / वृत्याः
वर्त्यास्तम् / वृत्यास्तम्
वर्त्यास्त / वृत्यास्त
उत्तम
वर्त्यासम् / वृत्यासम्
वर्त्यास्व / वृत्यास्व
वर्त्यास्म / वृत्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्तयिषीष्ट / वर्तिषीष्ट
वर्तयिषीयास्ताम् / वर्तिषीयास्ताम्
वर्तयिषीरन् / वर्तिषीरन्
मध्यम
वर्तयिषीष्ठाः / वर्तिषीष्ठाः
वर्तयिषीयास्थाम् / वर्तिषीयास्थाम्
वर्तयिषीढ्वम् / वर्तयिषीध्वम् / वर्तिषीध्वम्
उत्तम
वर्तयिषीय / वर्तिषीय
वर्तयिषीवहि / वर्तिषीवहि
वर्तयिषीमहि / वर्तिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अववर्तत् / अववर्तद् / अवर्तीत् / अवर्तीद् / अवीवृतत् / अवीवृतद्
अववर्तताम् / अवर्तिष्टाम् / अवीवृतताम्
अववर्तन् / अवर्तिषुः / अवीवृतन्
मध्यम
अववर्तः / अवर्तीः / अवीवृतः
अववर्ततम् / अवर्तिष्टम् / अवीवृततम्
अववर्तत / अवर्तिष्ट / अवीवृतत
उत्तम
अववर्तम् / अवर्तिषम् / अवीवृतम्
अववर्ताव / अवर्तिष्व / अवीवृताव
अववर्ताम / अवर्तिष्म / अवीवृताम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववर्तत / अवर्तिष्ट / अवीवृतत
अववर्तेताम् / अवर्तिषाताम् / अवीवृतेताम्
अववर्तन्त / अवर्तिषत / अवीवृतन्त
मध्यम
अववर्तथाः / अवर्तिष्ठाः / अवीवृतथाः
अववर्तेथाम् / अवर्तिषाथाम् / अवीवृतेथाम्
अववर्तध्वम् / अवर्तिढ्वम् / अवीवृतध्वम्
उत्तम
अववर्ते / अवर्तिषि / अवीवृते
अववर्तावहि / अवर्तिष्वहि / अवीवृतावहि
अववर्तामहि / अवर्तिष्महि / अवीवृतामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवर्तयिष्यत् / अवर्तयिष्यद् / अवर्तिष्यत् / अवर्तिष्यद्
अवर्तयिष्यताम् / अवर्तिष्यताम्
अवर्तयिष्यन् / अवर्तिष्यन्
मध्यम
अवर्तयिष्यः / अवर्तिष्यः
अवर्तयिष्यतम् / अवर्तिष्यतम्
अवर्तयिष्यत / अवर्तिष्यत
उत्तम
अवर्तयिष्यम् / अवर्तिष्यम्
अवर्तयिष्याव / अवर्तिष्याव
अवर्तयिष्याम / अवर्तिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवर्तयिष्यत / अवर्तिष्यत
अवर्तयिष्येताम् / अवर्तिष्येताम्
अवर्तयिष्यन्त / अवर्तिष्यन्त
मध्यम
अवर्तयिष्यथाः / अवर्तिष्यथाः
अवर्तयिष्येथाम् / अवर्तिष्येथाम्
अवर्तयिष्यध्वम् / अवर्तिष्यध्वम्
उत्तम
अवर्तयिष्ये / अवर्तिष्ये
अवर्तयिष्यावहि / अवर्तिष्यावहि
अवर्तयिष्यामहि / अवर्तिष्यामहि