वृत्यमान शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृत्यमानः
वृत्यमानौ
वृत्यमानाः
सम्बोधन
वृत्यमान
वृत्यमानौ
वृत्यमानाः
द्वितीया
वृत्यमानम्
वृत्यमानौ
वृत्यमानान्
तृतीया
वृत्यमानेन
वृत्यमानाभ्याम्
वृत्यमानैः
चतुर्थी
वृत्यमानाय
वृत्यमानाभ्याम्
वृत्यमानेभ्यः
पञ्चमी
वृत्यमानात् / वृत्यमानाद्
वृत्यमानाभ्याम्
वृत्यमानेभ्यः
षष्ठी
वृत्यमानस्य
वृत्यमानयोः
वृत्यमानानाम्
सप्तमी
वृत्यमाने
वृत्यमानयोः
वृत्यमानेषु
एक
द्वि
बहु
प्रथमा
वृत्यमानः
वृत्यमानौ
वृत्यमानाः
सम्बोधन
वृत्यमान
वृत्यमानौ
वृत्यमानाः
द्वितीया
वृत्यमानम्
वृत्यमानौ
वृत्यमानान्
तृतीया
वृत्यमानेन
वृत्यमानाभ्याम्
वृत्यमानैः
चतुर्थी
वृत्यमानाय
वृत्यमानाभ्याम्
वृत्यमानेभ्यः
पञ्चमी
वृत्यमानात् / वृत्यमानाद्
वृत्यमानाभ्याम्
वृत्यमानेभ्यः
षष्ठी
वृत्यमानस्य
वृत्यमानयोः
वृत्यमानानाम्
सप्तमी
वृत्यमाने
वृत्यमानयोः
वृत्यमानेषु
अन्याः