वृढ शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृढः
वृढौ
वृढाः
सम्बोधन
वृढ
वृढौ
वृढाः
द्वितीया
वृढम्
वृढौ
वृढान्
तृतीया
वृढेन
वृढाभ्याम्
वृढैः
चतुर्थी
वृढाय
वृढाभ्याम्
वृढेभ्यः
पञ्चमी
वृढात् / वृढाद्
वृढाभ्याम्
वृढेभ्यः
षष्ठी
वृढस्य
वृढयोः
वृढानाम्
सप्तमी
वृढे
वृढयोः
वृढेषु
 
एक
द्वि
बहु
प्रथमा
वृढः
वृढौ
वृढाः
सम्बोधन
वृढ
वृढौ
वृढाः
द्वितीया
वृढम्
वृढौ
वृढान्
तृतीया
वृढेन
वृढाभ्याम्
वृढैः
चतुर्थी
वृढाय
वृढाभ्याम्
वृढेभ्यः
पञ्चमी
वृढात् / वृढाद्
वृढाभ्याम्
वृढेभ्यः
षष्ठी
वृढस्य
वृढयोः
वृढानाम्
सप्तमी
वृढे
वृढयोः
वृढेषु


अन्याः