वृञ्ज शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृञ्जः
वृञ्जौ
वृञ्जाः
सम्बोधन
वृञ्ज
वृञ्जौ
वृञ्जाः
द्वितीया
वृञ्जम्
वृञ्जौ
वृञ्जान्
तृतीया
वृञ्जेन
वृञ्जाभ्याम्
वृञ्जैः
चतुर्थी
वृञ्जाय
वृञ्जाभ्याम्
वृञ्जेभ्यः
पञ्चमी
वृञ्जात् / वृञ्जाद्
वृञ्जाभ्याम्
वृञ्जेभ्यः
षष्ठी
वृञ्जस्य
वृञ्जयोः
वृञ्जानाम्
सप्तमी
वृञ्जे
वृञ्जयोः
वृञ्जेषु
 
एक
द्वि
बहु
प्रथमा
वृञ्जः
वृञ्जौ
वृञ्जाः
सम्बोधन
वृञ्ज
वृञ्जौ
वृञ्जाः
द्वितीया
वृञ्जम्
वृञ्जौ
वृञ्जान्
तृतीया
वृञ्जेन
वृञ्जाभ्याम्
वृञ्जैः
चतुर्थी
वृञ्जाय
वृञ्जाभ्याम्
वृञ्जेभ्यः
पञ्चमी
वृञ्जात् / वृञ्जाद्
वृञ्जाभ्याम्
वृञ्जेभ्यः
षष्ठी
वृञ्जस्य
वृञ्जयोः
वृञ्जानाम्
सप्तमी
वृञ्जे
वृञ्जयोः
वृञ्जेषु


अन्याः