वृञ्ज्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृञ्ज्यः
वृञ्ज्यौ
वृञ्ज्याः
सम्बोधन
वृञ्ज्य
वृञ्ज्यौ
वृञ्ज्याः
द्वितीया
वृञ्ज्यम्
वृञ्ज्यौ
वृञ्ज्यान्
तृतीया
वृञ्ज्येन
वृञ्ज्याभ्याम्
वृञ्ज्यैः
चतुर्थी
वृञ्ज्याय
वृञ्ज्याभ्याम्
वृञ्ज्येभ्यः
पञ्चमी
वृञ्ज्यात् / वृञ्ज्याद्
वृञ्ज्याभ्याम्
वृञ्ज्येभ्यः
षष्ठी
वृञ्ज्यस्य
वृञ्ज्ययोः
वृञ्ज्यानाम्
सप्तमी
वृञ्ज्ये
वृञ्ज्ययोः
वृञ्ज्येषु
एक
द्वि
बहु
प्रथमा
वृञ्ज्यः
वृञ्ज्यौ
वृञ्ज्याः
सम्बोधन
वृञ्ज्य
वृञ्ज्यौ
वृञ्ज्याः
द्वितीया
वृञ्ज्यम्
वृञ्ज्यौ
वृञ्ज्यान्
तृतीया
वृञ्ज्येन
वृञ्ज्याभ्याम्
वृञ्ज्यैः
चतुर्थी
वृञ्ज्याय
वृञ्ज्याभ्याम्
वृञ्ज्येभ्यः
पञ्चमी
वृञ्ज्यात् / वृञ्ज्याद्
वृञ्ज्याभ्याम्
वृञ्ज्येभ्यः
षष्ठी
वृञ्ज्यस्य
वृञ्ज्ययोः
वृञ्ज्यानाम्
सप्तमी
वृञ्ज्ये
वृञ्ज्ययोः
वृञ्ज्येषु
अन्याः