वृञ्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृञ्जितव्यः
वृञ्जितव्यौ
वृञ्जितव्याः
सम्बोधन
वृञ्जितव्य
वृञ्जितव्यौ
वृञ्जितव्याः
द्वितीया
वृञ्जितव्यम्
वृञ्जितव्यौ
वृञ्जितव्यान्
तृतीया
वृञ्जितव्येन
वृञ्जितव्याभ्याम्
वृञ्जितव्यैः
चतुर्थी
वृञ्जितव्याय
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
पञ्चमी
वृञ्जितव्यात् / वृञ्जितव्याद्
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
षष्ठी
वृञ्जितव्यस्य
वृञ्जितव्ययोः
वृञ्जितव्यानाम्
सप्तमी
वृञ्जितव्ये
वृञ्जितव्ययोः
वृञ्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
वृञ्जितव्यः
वृञ्जितव्यौ
वृञ्जितव्याः
सम्बोधन
वृञ्जितव्य
वृञ्जितव्यौ
वृञ्जितव्याः
द्वितीया
वृञ्जितव्यम्
वृञ्जितव्यौ
वृञ्जितव्यान्
तृतीया
वृञ्जितव्येन
वृञ्जितव्याभ्याम्
वृञ्जितव्यैः
चतुर्थी
वृञ्जितव्याय
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
पञ्चमी
वृञ्जितव्यात् / वृञ्जितव्याद्
वृञ्जितव्याभ्याम्
वृञ्जितव्येभ्यः
षष्ठी
वृञ्जितव्यस्य
वृञ्जितव्ययोः
वृञ्जितव्यानाम्
सप्तमी
वृञ्जितव्ये
वृञ्जितव्ययोः
वृञ्जितव्येषु


अन्याः