वृञ्जान शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृञ्जानः
वृञ्जानौ
वृञ्जानाः
सम्बोधन
वृञ्जान
वृञ्जानौ
वृञ्जानाः
द्वितीया
वृञ्जानम्
वृञ्जानौ
वृञ्जानान्
तृतीया
वृञ्जानेन
वृञ्जानाभ्याम्
वृञ्जानैः
चतुर्थी
वृञ्जानाय
वृञ्जानाभ्याम्
वृञ्जानेभ्यः
पञ्चमी
वृञ्जानात् / वृञ्जानाद्
वृञ्जानाभ्याम्
वृञ्जानेभ्यः
षष्ठी
वृञ्जानस्य
वृञ्जानयोः
वृञ्जानानाम्
सप्तमी
वृञ्जाने
वृञ्जानयोः
वृञ्जानेषु
 
एक
द्वि
बहु
प्रथमा
वृञ्जानः
वृञ्जानौ
वृञ्जानाः
सम्बोधन
वृञ्जान
वृञ्जानौ
वृञ्जानाः
द्वितीया
वृञ्जानम्
वृञ्जानौ
वृञ्जानान्
तृतीया
वृञ्जानेन
वृञ्जानाभ्याम्
वृञ्जानैः
चतुर्थी
वृञ्जानाय
वृञ्जानाभ्याम्
वृञ्जानेभ्यः
पञ्चमी
वृञ्जानात् / वृञ्जानाद्
वृञ्जानाभ्याम्
वृञ्जानेभ्यः
षष्ठी
वृञ्जानस्य
वृञ्जानयोः
वृञ्जानानाम्
सप्तमी
वृञ्जाने
वृञ्जानयोः
वृञ्जानेषु


अन्याः