वृञ्जनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृञ्जनीयः
वृञ्जनीयौ
वृञ्जनीयाः
सम्बोधन
वृञ्जनीय
वृञ्जनीयौ
वृञ्जनीयाः
द्वितीया
वृञ्जनीयम्
वृञ्जनीयौ
वृञ्जनीयान्
तृतीया
वृञ्जनीयेन
वृञ्जनीयाभ्याम्
वृञ्जनीयैः
चतुर्थी
वृञ्जनीयाय
वृञ्जनीयाभ्याम्
वृञ्जनीयेभ्यः
पञ्चमी
वृञ्जनीयात् / वृञ्जनीयाद्
वृञ्जनीयाभ्याम्
वृञ्जनीयेभ्यः
षष्ठी
वृञ्जनीयस्य
वृञ्जनीययोः
वृञ्जनीयानाम्
सप्तमी
वृञ्जनीये
वृञ्जनीययोः
वृञ्जनीयेषु
एक
द्वि
बहु
प्रथमा
वृञ्जनीयः
वृञ्जनीयौ
वृञ्जनीयाः
सम्बोधन
वृञ्जनीय
वृञ्जनीयौ
वृञ्जनीयाः
द्वितीया
वृञ्जनीयम्
वृञ्जनीयौ
वृञ्जनीयान्
तृतीया
वृञ्जनीयेन
वृञ्जनीयाभ्याम्
वृञ्जनीयैः
चतुर्थी
वृञ्जनीयाय
वृञ्जनीयाभ्याम्
वृञ्जनीयेभ्यः
पञ्चमी
वृञ्जनीयात् / वृञ्जनीयाद्
वृञ्जनीयाभ्याम्
वृञ्जनीयेभ्यः
षष्ठी
वृञ्जनीयस्य
वृञ्जनीययोः
वृञ्जनीयानाम्
सप्तमी
वृञ्जनीये
वृञ्जनीययोः
वृञ्जनीयेषु
अन्याः