वृञ्जक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृञ्जकः
वृञ्जकौ
वृञ्जकाः
सम्बोधन
वृञ्जक
वृञ्जकौ
वृञ्जकाः
द्वितीया
वृञ्जकम्
वृञ्जकौ
वृञ्जकान्
तृतीया
वृञ्जकेन
वृञ्जकाभ्याम्
वृञ्जकैः
चतुर्थी
वृञ्जकाय
वृञ्जकाभ्याम्
वृञ्जकेभ्यः
पञ्चमी
वृञ्जकात् / वृञ्जकाद्
वृञ्जकाभ्याम्
वृञ्जकेभ्यः
षष्ठी
वृञ्जकस्य
वृञ्जकयोः
वृञ्जकानाम्
सप्तमी
वृञ्जके
वृञ्जकयोः
वृञ्जकेषु
एक
द्वि
बहु
प्रथमा
वृञ्जकः
वृञ्जकौ
वृञ्जकाः
सम्बोधन
वृञ्जक
वृञ्जकौ
वृञ्जकाः
द्वितीया
वृञ्जकम्
वृञ्जकौ
वृञ्जकान्
तृतीया
वृञ्जकेन
वृञ्जकाभ्याम्
वृञ्जकैः
चतुर्थी
वृञ्जकाय
वृञ्जकाभ्याम्
वृञ्जकेभ्यः
पञ्चमी
वृञ्जकात् / वृञ्जकाद्
वृञ्जकाभ्याम्
वृञ्जकेभ्यः
षष्ठी
वृञ्जकस्य
वृञ्जकयोः
वृञ्जकानाम्
सप्तमी
वृञ्जके
वृञ्जकयोः
वृञ्जकेषु
अन्याः