वृजिन शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृजिनः
वृजिनौ
वृजिनाः
सम्बोधन
वृजिन
वृजिनौ
वृजिनाः
द्वितीया
वृजिनम्
वृजिनौ
वृजिनान्
तृतीया
वृजिनेन
वृजिनाभ्याम्
वृजिनैः
चतुर्थी
वृजिनाय
वृजिनाभ्याम्
वृजिनेभ्यः
पञ्चमी
वृजिनात् / वृजिनाद्
वृजिनाभ्याम्
वृजिनेभ्यः
षष्ठी
वृजिनस्य
वृजिनयोः
वृजिनानाम्
सप्तमी
वृजिने
वृजिनयोः
वृजिनेषु
 
एक
द्वि
बहु
प्रथमा
वृजिनः
वृजिनौ
वृजिनाः
सम्बोधन
वृजिन
वृजिनौ
वृजिनाः
द्वितीया
वृजिनम्
वृजिनौ
वृजिनान्
तृतीया
वृजिनेन
वृजिनाभ्याम्
वृजिनैः
चतुर्थी
वृजिनाय
वृजिनाभ्याम्
वृजिनेभ्यः
पञ्चमी
वृजिनात् / वृजिनाद्
वृजिनाभ्याम्
वृजिनेभ्यः
षष्ठी
वृजिनस्य
वृजिनयोः
वृजिनानाम्
सप्तमी
वृजिने
वृजिनयोः
वृजिनेषु


अन्याः