वृक्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वृक्यः
वृक्यौ
वृक्याः
सम्बोधन
वृक्य
वृक्यौ
वृक्याः
द्वितीया
वृक्यम्
वृक्यौ
वृक्यान्
तृतीया
वृक्येण
वृक्याभ्याम्
वृक्यैः
चतुर्थी
वृक्याय
वृक्याभ्याम्
वृक्येभ्यः
पञ्चमी
वृक्यात् / वृक्याद्
वृक्याभ्याम्
वृक्येभ्यः
षष्ठी
वृक्यस्य
वृक्ययोः
वृक्याणाम्
सप्तमी
वृक्ये
वृक्ययोः
वृक्येषु
एक
द्वि
बहु
प्रथमा
वृक्यः
वृक्यौ
वृक्याः
सम्बोधन
वृक्य
वृक्यौ
वृक्याः
द्वितीया
वृक्यम्
वृक्यौ
वृक्यान्
तृतीया
वृक्येण
वृक्याभ्याम्
वृक्यैः
चतुर्थी
वृक्याय
वृक्याभ्याम्
वृक्येभ्यः
पञ्चमी
वृक्यात् / वृक्याद्
वृक्याभ्याम्
वृक्येभ्यः
षष्ठी
वृक्यस्य
वृक्ययोः
वृक्याणाम्
सप्तमी
वृक्ये
वृक्ययोः
वृक्येषु
अन्याः