वूर्ण शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वूर्णः
वूर्णौ
वूर्णाः
सम्बोधन
वूर्ण
वूर्णौ
वूर्णाः
द्वितीया
वूर्णम्
वूर्णौ
वूर्णान्
तृतीया
वूर्णेन
वूर्णाभ्याम्
वूर्णैः
चतुर्थी
वूर्णाय
वूर्णाभ्याम्
वूर्णेभ्यः
पञ्चमी
वूर्णात् / वूर्णाद्
वूर्णाभ्याम्
वूर्णेभ्यः
षष्ठी
वूर्णस्य
वूर्णयोः
वूर्णानाम्
सप्तमी
वूर्णे
वूर्णयोः
वूर्णेषु
एक
द्वि
बहु
प्रथमा
वूर्णः
वूर्णौ
वूर्णाः
सम्बोधन
वूर्ण
वूर्णौ
वूर्णाः
द्वितीया
वूर्णम्
वूर्णौ
वूर्णान्
तृतीया
वूर्णेन
वूर्णाभ्याम्
वूर्णैः
चतुर्थी
वूर्णाय
वूर्णाभ्याम्
वूर्णेभ्यः
पञ्चमी
वूर्णात् / वूर्णाद्
वूर्णाभ्याम्
वूर्णेभ्यः
षष्ठी
वूर्णस्य
वूर्णयोः
वूर्णानाम्
सप्तमी
वूर्णे
वूर्णयोः
वूर्णेषु
अन्याः