वुस शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वुसः
वुसौ
वुसाः
सम्बोधन
वुस
वुसौ
वुसाः
द्वितीया
वुसम्
वुसौ
वुसान्
तृतीया
वुसेन
वुसाभ्याम्
वुसैः
चतुर्थी
वुसाय
वुसाभ्याम्
वुसेभ्यः
पञ्चमी
वुसात् / वुसाद्
वुसाभ्याम्
वुसेभ्यः
षष्ठी
वुसस्य
वुसयोः
वुसानाम्
सप्तमी
वुसे
वुसयोः
वुसेषु
एक
द्वि
बहु
प्रथमा
वुसः
वुसौ
वुसाः
सम्बोधन
वुस
वुसौ
वुसाः
द्वितीया
वुसम्
वुसौ
वुसान्
तृतीया
वुसेन
वुसाभ्याम्
वुसैः
चतुर्थी
वुसाय
वुसाभ्याम्
वुसेभ्यः
पञ्चमी
वुसात् / वुसाद्
वुसाभ्याम्
वुसेभ्यः
षष्ठी
वुसस्य
वुसयोः
वुसानाम्
सप्तमी
वुसे
वुसयोः
वुसेषु
अन्याः