वुसित शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वुसितः
वुसितौ
वुसिताः
सम्बोधन
वुसित
वुसितौ
वुसिताः
द्वितीया
वुसितम्
वुसितौ
वुसितान्
तृतीया
वुसितेन
वुसिताभ्याम्
वुसितैः
चतुर्थी
वुसिताय
वुसिताभ्याम्
वुसितेभ्यः
पञ्चमी
वुसितात् / वुसिताद्
वुसिताभ्याम्
वुसितेभ्यः
षष्ठी
वुसितस्य
वुसितयोः
वुसितानाम्
सप्तमी
वुसिते
वुसितयोः
वुसितेषु
एक
द्वि
बहु
प्रथमा
वुसितः
वुसितौ
वुसिताः
सम्बोधन
वुसित
वुसितौ
वुसिताः
द्वितीया
वुसितम्
वुसितौ
वुसितान्
तृतीया
वुसितेन
वुसिताभ्याम्
वुसितैः
चतुर्थी
वुसिताय
वुसिताभ्याम्
वुसितेभ्यः
पञ्चमी
वुसितात् / वुसिताद्
वुसिताभ्याम्
वुसितेभ्यः
षष्ठी
वुसितस्य
वुसितयोः
वुसितानाम्
सप्तमी
वुसिते
वुसितयोः
वुसितेषु
अन्याः