वुपादिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वुपादिकः
वुपादिकौ
वुपादिकाः
सम्बोधन
वुपादिक
वुपादिकौ
वुपादिकाः
द्वितीया
वुपादिकम्
वुपादिकौ
वुपादिकान्
तृतीया
वुपादिकेन
वुपादिकाभ्याम्
वुपादिकैः
चतुर्थी
वुपादिकाय
वुपादिकाभ्याम्
वुपादिकेभ्यः
पञ्चमी
वुपादिकात् / वुपादिकाद्
वुपादिकाभ्याम्
वुपादिकेभ्यः
षष्ठी
वुपादिकस्य
वुपादिकयोः
वुपादिकानाम्
सप्तमी
वुपादिके
वुपादिकयोः
वुपादिकेषु
 
एक
द्वि
बहु
प्रथमा
वुपादिकः
वुपादिकौ
वुपादिकाः
सम्बोधन
वुपादिक
वुपादिकौ
वुपादिकाः
द्वितीया
वुपादिकम्
वुपादिकौ
वुपादिकान्
तृतीया
वुपादिकेन
वुपादिकाभ्याम्
वुपादिकैः
चतुर्थी
वुपादिकाय
वुपादिकाभ्याम्
वुपादिकेभ्यः
पञ्चमी
वुपादिकात् / वुपादिकाद्
वुपादिकाभ्याम्
वुपादिकेभ्यः
षष्ठी
वुपादिकस्य
वुपादिकयोः
वुपादिकानाम्
सप्तमी
वुपादिके
वुपादिकयोः
वुपादिकेषु