वुङ्ग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वुङ्गः
वुङ्गौ
वुङ्गाः
सम्बोधन
वुङ्ग
वुङ्गौ
वुङ्गाः
द्वितीया
वुङ्गम्
वुङ्गौ
वुङ्गान्
तृतीया
वुङ्गेन
वुङ्गाभ्याम्
वुङ्गैः
चतुर्थी
वुङ्गाय
वुङ्गाभ्याम्
वुङ्गेभ्यः
पञ्चमी
वुङ्गात् / वुङ्गाद्
वुङ्गाभ्याम्
वुङ्गेभ्यः
षष्ठी
वुङ्गस्य
वुङ्गयोः
वुङ्गानाम्
सप्तमी
वुङ्गे
वुङ्गयोः
वुङ्गेषु
 
एक
द्वि
बहु
प्रथमा
वुङ्गः
वुङ्गौ
वुङ्गाः
सम्बोधन
वुङ्ग
वुङ्गौ
वुङ्गाः
द्वितीया
वुङ्गम्
वुङ्गौ
वुङ्गान्
तृतीया
वुङ्गेन
वुङ्गाभ्याम्
वुङ्गैः
चतुर्थी
वुङ्गाय
वुङ्गाभ्याम्
वुङ्गेभ्यः
पञ्चमी
वुङ्गात् / वुङ्गाद्
वुङ्गाभ्याम्
वुङ्गेभ्यः
षष्ठी
वुङ्गस्य
वुङ्गयोः
वुङ्गानाम्
सप्तमी
वुङ्गे
वुङ्गयोः
वुङ्गेषु


अन्याः