वुङ्ग्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वुङ्ग्यः
वुङ्ग्यौ
वुङ्ग्याः
सम्बोधन
वुङ्ग्य
वुङ्ग्यौ
वुङ्ग्याः
द्वितीया
वुङ्ग्यम्
वुङ्ग्यौ
वुङ्ग्यान्
तृतीया
वुङ्ग्येन
वुङ्ग्याभ्याम्
वुङ्ग्यैः
चतुर्थी
वुङ्ग्याय
वुङ्ग्याभ्याम्
वुङ्ग्येभ्यः
पञ्चमी
वुङ्ग्यात् / वुङ्ग्याद्
वुङ्ग्याभ्याम्
वुङ्ग्येभ्यः
षष्ठी
वुङ्ग्यस्य
वुङ्ग्ययोः
वुङ्ग्यानाम्
सप्तमी
वुङ्ग्ये
वुङ्ग्ययोः
वुङ्ग्येषु
 
एक
द्वि
बहु
प्रथमा
वुङ्ग्यः
वुङ्ग्यौ
वुङ्ग्याः
सम्बोधन
वुङ्ग्य
वुङ्ग्यौ
वुङ्ग्याः
द्वितीया
वुङ्ग्यम्
वुङ्ग्यौ
वुङ्ग्यान्
तृतीया
वुङ्ग्येन
वुङ्ग्याभ्याम्
वुङ्ग्यैः
चतुर्थी
वुङ्ग्याय
वुङ्ग्याभ्याम्
वुङ्ग्येभ्यः
पञ्चमी
वुङ्ग्यात् / वुङ्ग्याद्
वुङ्ग्याभ्याम्
वुङ्ग्येभ्यः
षष्ठी
वुङ्ग्यस्य
वुङ्ग्ययोः
वुङ्ग्यानाम्
सप्तमी
वुङ्ग्ये
वुङ्ग्ययोः
वुङ्ग्येषु


अन्याः