वुङ्गक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वुङ्गकः
वुङ्गकौ
वुङ्गकाः
सम्बोधन
वुङ्गक
वुङ्गकौ
वुङ्गकाः
द्वितीया
वुङ्गकम्
वुङ्गकौ
वुङ्गकान्
तृतीया
वुङ्गकेन
वुङ्गकाभ्याम्
वुङ्गकैः
चतुर्थी
वुङ्गकाय
वुङ्गकाभ्याम्
वुङ्गकेभ्यः
पञ्चमी
वुङ्गकात् / वुङ्गकाद्
वुङ्गकाभ्याम्
वुङ्गकेभ्यः
षष्ठी
वुङ्गकस्य
वुङ्गकयोः
वुङ्गकानाम्
सप्तमी
वुङ्गके
वुङ्गकयोः
वुङ्गकेषु
 
एक
द्वि
बहु
प्रथमा
वुङ्गकः
वुङ्गकौ
वुङ्गकाः
सम्बोधन
वुङ्गक
वुङ्गकौ
वुङ्गकाः
द्वितीया
वुङ्गकम्
वुङ्गकौ
वुङ्गकान्
तृतीया
वुङ्गकेन
वुङ्गकाभ्याम्
वुङ्गकैः
चतुर्थी
वुङ्गकाय
वुङ्गकाभ्याम्
वुङ्गकेभ्यः
पञ्चमी
वुङ्गकात् / वुङ्गकाद्
वुङ्गकाभ्याम्
वुङ्गकेभ्यः
षष्ठी
वुङ्गकस्य
वुङ्गकयोः
वुङ्गकानाम्
सप्तमी
वुङ्गके
वुङ्गकयोः
वुङ्गकेषु


अन्याः