वीर धातुरूपाणि - वीर विक्रान्तौ - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वीर्यते
वीर्येते
वीर्यन्ते
मध्यम
वीर्यसे
वीर्येथे
वीर्यध्वे
उत्तम
वीर्ये
वीर्यावहे
वीर्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वीरयाञ्चक्रे / वीरयांचक्रे / वीरयाम्बभूवे / वीरयांबभूवे / वीरयामाहे
वीरयाञ्चक्राते / वीरयांचक्राते / वीरयाम्बभूवाते / वीरयांबभूवाते / वीरयामासाते
वीरयाञ्चक्रिरे / वीरयांचक्रिरे / वीरयाम्बभूविरे / वीरयांबभूविरे / वीरयामासिरे
मध्यम
वीरयाञ्चकृषे / वीरयांचकृषे / वीरयाम्बभूविषे / वीरयांबभूविषे / वीरयामासिषे
वीरयाञ्चक्राथे / वीरयांचक्राथे / वीरयाम्बभूवाथे / वीरयांबभूवाथे / वीरयामासाथे
वीरयाञ्चकृढ्वे / वीरयांचकृढ्वे / वीरयाम्बभूविध्वे / वीरयांबभूविध्वे / वीरयाम्बभूविढ्वे / वीरयांबभूविढ्वे / वीरयामासिध्वे
उत्तम
वीरयाञ्चक्रे / वीरयांचक्रे / वीरयाम्बभूवे / वीरयांबभूवे / वीरयामाहे
वीरयाञ्चकृवहे / वीरयांचकृवहे / वीरयाम्बभूविवहे / वीरयांबभूविवहे / वीरयामासिवहे
वीरयाञ्चकृमहे / वीरयांचकृमहे / वीरयाम्बभूविमहे / वीरयांबभूविमहे / वीरयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वीरिता / वीरयिता
वीरितारौ / वीरयितारौ
वीरितारः / वीरयितारः
मध्यम
वीरितासे / वीरयितासे
वीरितासाथे / वीरयितासाथे
वीरिताध्वे / वीरयिताध्वे
उत्तम
वीरिताहे / वीरयिताहे
वीरितास्वहे / वीरयितास्वहे
वीरितास्महे / वीरयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वीरिष्यते / वीरयिष्यते
वीरिष्येते / वीरयिष्येते
वीरिष्यन्ते / वीरयिष्यन्ते
मध्यम
वीरिष्यसे / वीरयिष्यसे
वीरिष्येथे / वीरयिष्येथे
वीरिष्यध्वे / वीरयिष्यध्वे
उत्तम
वीरिष्ये / वीरयिष्ये
वीरिष्यावहे / वीरयिष्यावहे
वीरिष्यामहे / वीरयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वीर्यताम्
वीर्येताम्
वीर्यन्ताम्
मध्यम
वीर्यस्व
वीर्येथाम्
वीर्यध्वम्
उत्तम
वीर्यै
वीर्यावहै
वीर्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवीर्यत
अवीर्येताम्
अवीर्यन्त
मध्यम
अवीर्यथाः
अवीर्येथाम्
अवीर्यध्वम्
उत्तम
अवीर्ये
अवीर्यावहि
अवीर्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वीर्येत
वीर्येयाताम्
वीर्येरन्
मध्यम
वीर्येथाः
वीर्येयाथाम्
वीर्येध्वम्
उत्तम
वीर्येय
वीर्येवहि
वीर्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वीरिषीष्ट / वीरयिषीष्ट
वीरिषीयास्ताम् / वीरयिषीयास्ताम्
वीरिषीरन् / वीरयिषीरन्
मध्यम
वीरिषीष्ठाः / वीरयिषीष्ठाः
वीरिषीयास्थाम् / वीरयिषीयास्थाम्
वीरिषीढ्वम् / वीरिषीध्वम् / वीरयिषीढ्वम् / वीरयिषीध्वम्
उत्तम
वीरिषीय / वीरयिषीय
वीरिषीवहि / वीरयिषीवहि
वीरिषीमहि / वीरयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवीरि
अवीरिषाताम् / अवीरयिषाताम्
अवीरिषत / अवीरयिषत
मध्यम
अवीरिष्ठाः / अवीरयिष्ठाः
अवीरिषाथाम् / अवीरयिषाथाम्
अवीरिढ्वम् / अवीरिध्वम् / अवीरयिढ्वम् / अवीरयिध्वम्
उत्तम
अवीरिषि / अवीरयिषि
अवीरिष्वहि / अवीरयिष्वहि
अवीरिष्महि / अवीरयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवीरिष्यत / अवीरयिष्यत
अवीरिष्येताम् / अवीरयिष्येताम्
अवीरिष्यन्त / अवीरयिष्यन्त
मध्यम
अवीरिष्यथाः / अवीरयिष्यथाः
अवीरिष्येथाम् / अवीरयिष्येथाम्
अवीरिष्यध्वम् / अवीरयिष्यध्वम्
उत्तम
अवीरिष्ये / अवीरयिष्ये
अवीरिष्यावहि / अवीरयिष्यावहि
अवीरिष्यामहि / अवीरयिष्यामहि