वीरयितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वीरयितव्यः
वीरयितव्यौ
वीरयितव्याः
सम्बोधन
वीरयितव्य
वीरयितव्यौ
वीरयितव्याः
द्वितीया
वीरयितव्यम्
वीरयितव्यौ
वीरयितव्यान्
तृतीया
वीरयितव्येन
वीरयितव्याभ्याम्
वीरयितव्यैः
चतुर्थी
वीरयितव्याय
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
पञ्चमी
वीरयितव्यात् / वीरयितव्याद्
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
षष्ठी
वीरयितव्यस्य
वीरयितव्ययोः
वीरयितव्यानाम्
सप्तमी
वीरयितव्ये
वीरयितव्ययोः
वीरयितव्येषु
एक
द्वि
बहु
प्रथमा
वीरयितव्यः
वीरयितव्यौ
वीरयितव्याः
सम्बोधन
वीरयितव्य
वीरयितव्यौ
वीरयितव्याः
द्वितीया
वीरयितव्यम्
वीरयितव्यौ
वीरयितव्यान्
तृतीया
वीरयितव्येन
वीरयितव्याभ्याम्
वीरयितव्यैः
चतुर्थी
वीरयितव्याय
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
पञ्चमी
वीरयितव्यात् / वीरयितव्याद्
वीरयितव्याभ्याम्
वीरयितव्येभ्यः
षष्ठी
वीरयितव्यस्य
वीरयितव्ययोः
वीरयितव्यानाम्
सप्तमी
वीरयितव्ये
वीरयितव्ययोः
वीरयितव्येषु
अन्याः