वीरक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वीरकः
वीरकौ
वीरकाः
सम्बोधन
वीरक
वीरकौ
वीरकाः
द्वितीया
वीरकम्
वीरकौ
वीरकान्
तृतीया
वीरकेण
वीरकाभ्याम्
वीरकैः
चतुर्थी
वीरकाय
वीरकाभ्याम्
वीरकेभ्यः
पञ्चमी
वीरकात् / वीरकाद्
वीरकाभ्याम्
वीरकेभ्यः
षष्ठी
वीरकस्य
वीरकयोः
वीरकाणाम्
सप्तमी
वीरके
वीरकयोः
वीरकेषु
 
एक
द्वि
बहु
प्रथमा
वीरकः
वीरकौ
वीरकाः
सम्बोधन
वीरक
वीरकौ
वीरकाः
द्वितीया
वीरकम्
वीरकौ
वीरकान्
तृतीया
वीरकेण
वीरकाभ्याम्
वीरकैः
चतुर्थी
वीरकाय
वीरकाभ्याम्
वीरकेभ्यः
पञ्चमी
वीरकात् / वीरकाद्
वीरकाभ्याम्
वीरकेभ्यः
षष्ठी
वीरकस्य
वीरकयोः
वीरकाणाम्
सप्तमी
वीरके
वीरकयोः
वीरकेषु


अन्याः