वीत शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वीतः
वीतौ
वीताः
सम्बोधन
वीत
वीतौ
वीताः
द्वितीया
वीतम्
वीतौ
वीतान्
तृतीया
वीतेन
वीताभ्याम्
वीतैः
चतुर्थी
वीताय
वीताभ्याम्
वीतेभ्यः
पञ्चमी
वीतात् / वीताद्
वीताभ्याम्
वीतेभ्यः
षष्ठी
वीतस्य
वीतयोः
वीतानाम्
सप्तमी
वीते
वीतयोः
वीतेषु
 
एक
द्वि
बहु
प्रथमा
वीतः
वीतौ
वीताः
सम्बोधन
वीत
वीतौ
वीताः
द्वितीया
वीतम्
वीतौ
वीतान्
तृतीया
वीतेन
वीताभ्याम्
वीतैः
चतुर्थी
वीताय
वीताभ्याम्
वीतेभ्यः
पञ्चमी
वीतात् / वीताद्
वीताभ्याम्
वीतेभ्यः
षष्ठी
वीतस्य
वीतयोः
वीतानाम्
सप्तमी
वीते
वीतयोः
वीतेषु


अन्याः