वीजितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वीजितव्यः
वीजितव्यौ
वीजितव्याः
सम्बोधन
वीजितव्य
वीजितव्यौ
वीजितव्याः
द्वितीया
वीजितव्यम्
वीजितव्यौ
वीजितव्यान्
तृतीया
वीजितव्येन
वीजितव्याभ्याम्
वीजितव्यैः
चतुर्थी
वीजितव्याय
वीजितव्याभ्याम्
वीजितव्येभ्यः
पञ्चमी
वीजितव्यात् / वीजितव्याद्
वीजितव्याभ्याम्
वीजितव्येभ्यः
षष्ठी
वीजितव्यस्य
वीजितव्ययोः
वीजितव्यानाम्
सप्तमी
वीजितव्ये
वीजितव्ययोः
वीजितव्येषु
 
एक
द्वि
बहु
प्रथमा
वीजितव्यः
वीजितव्यौ
वीजितव्याः
सम्बोधन
वीजितव्य
वीजितव्यौ
वीजितव्याः
द्वितीया
वीजितव्यम्
वीजितव्यौ
वीजितव्यान्
तृतीया
वीजितव्येन
वीजितव्याभ्याम्
वीजितव्यैः
चतुर्थी
वीजितव्याय
वीजितव्याभ्याम्
वीजितव्येभ्यः
पञ्चमी
वीजितव्यात् / वीजितव्याद्
वीजितव्याभ्याम्
वीजितव्येभ्यः
षष्ठी
वीजितव्यस्य
वीजितव्ययोः
वीजितव्यानाम्
सप्तमी
वीजितव्ये
वीजितव्ययोः
वीजितव्येषु


अन्याः