वीक्ष शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वीक्षः
वीक्षौ
वीक्षाः
सम्बोधन
वीक्ष
वीक्षौ
वीक्षाः
द्वितीया
वीक्षम्
वीक्षौ
वीक्षान्
तृतीया
वीक्षेण
वीक्षाभ्याम्
वीक्षैः
चतुर्थी
वीक्षाय
वीक्षाभ्याम्
वीक्षेभ्यः
पञ्चमी
वीक्षात् / वीक्षाद्
वीक्षाभ्याम्
वीक्षेभ्यः
षष्ठी
वीक्षस्य
वीक्षयोः
वीक्षाणाम्
सप्तमी
वीक्षे
वीक्षयोः
वीक्षेषु
 
एक
द्वि
बहु
प्रथमा
वीक्षः
वीक्षौ
वीक्षाः
सम्बोधन
वीक्ष
वीक्षौ
वीक्षाः
द्वितीया
वीक्षम्
वीक्षौ
वीक्षान्
तृतीया
वीक्षेण
वीक्षाभ्याम्
वीक्षैः
चतुर्थी
वीक्षाय
वीक्षाभ्याम्
वीक्षेभ्यः
पञ्चमी
वीक्षात् / वीक्षाद्
वीक्षाभ्याम्
वीक्षेभ्यः
षष्ठी
वीक्षस्य
वीक्षयोः
वीक्षाणाम्
सप्तमी
वीक्षे
वीक्षयोः
वीक्षेषु


अन्याः