वि + स्वर्द् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विस्वर्द्यते
विस्वर्द्येते
विस्वर्द्यन्ते
मध्यम
विस्वर्द्यसे
विस्वर्द्येथे
विस्वर्द्यध्वे
उत्तम
विस्वर्द्ये
विस्वर्द्यावहे
विस्वर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विसस्वर्दे
विसस्वर्दाते
विसस्वर्दिरे
मध्यम
विसस्वर्दिषे
विसस्वर्दाथे
विसस्वर्दिध्वे
उत्तम
विसस्वर्दे
विसस्वर्दिवहे
विसस्वर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विस्वर्दिता
विस्वर्दितारौ
विस्वर्दितारः
मध्यम
विस्वर्दितासे
विस्वर्दितासाथे
विस्वर्दिताध्वे
उत्तम
विस्वर्दिताहे
विस्वर्दितास्वहे
विस्वर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विस्वर्दिष्यते
विस्वर्दिष्येते
विस्वर्दिष्यन्ते
मध्यम
विस्वर्दिष्यसे
विस्वर्दिष्येथे
विस्वर्दिष्यध्वे
उत्तम
विस्वर्दिष्ये
विस्वर्दिष्यावहे
विस्वर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विस्वर्द्यताम्
विस्वर्द्येताम्
विस्वर्द्यन्ताम्
मध्यम
विस्वर्द्यस्व
विस्वर्द्येथाम्
विस्वर्द्यध्वम्
उत्तम
विस्वर्द्यै
विस्वर्द्यावहै
विस्वर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यस्वर्द्यत
व्यस्वर्द्येताम्
व्यस्वर्द्यन्त
मध्यम
व्यस्वर्द्यथाः
व्यस्वर्द्येथाम्
व्यस्वर्द्यध्वम्
उत्तम
व्यस्वर्द्ये
व्यस्वर्द्यावहि
व्यस्वर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विस्वर्द्येत
विस्वर्द्येयाताम्
विस्वर्द्येरन्
मध्यम
विस्वर्द्येथाः
विस्वर्द्येयाथाम्
विस्वर्द्येध्वम्
उत्तम
विस्वर्द्येय
विस्वर्द्येवहि
विस्वर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विस्वर्दिषीष्ट
विस्वर्दिषीयास्ताम्
विस्वर्दिषीरन्
मध्यम
विस्वर्दिषीष्ठाः
विस्वर्दिषीयास्थाम्
विस्वर्दिषीध्वम्
उत्तम
विस्वर्दिषीय
विस्वर्दिषीवहि
विस्वर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यस्वर्दि
व्यस्वर्दिषाताम्
व्यस्वर्दिषत
मध्यम
व्यस्वर्दिष्ठाः
व्यस्वर्दिषाथाम्
व्यस्वर्दिढ्वम्
उत्तम
व्यस्वर्दिषि
व्यस्वर्दिष्वहि
व्यस्वर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यस्वर्दिष्यत
व्यस्वर्दिष्येताम्
व्यस्वर्दिष्यन्त
मध्यम
व्यस्वर्दिष्यथाः
व्यस्वर्दिष्येथाम्
व्यस्वर्दिष्यध्वम्
उत्तम
व्यस्वर्दिष्ये
व्यस्वर्दिष्यावहि
व्यस्वर्दिष्यामहि