वि + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विलिङ्ग्यते
विलिङ्ग्येते
विलिङ्ग्यन्ते
मध्यम
विलिङ्ग्यसे
विलिङ्ग्येथे
विलिङ्ग्यध्वे
उत्तम
विलिङ्ग्ये
विलिङ्ग्यावहे
विलिङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विलिलिङ्गे
विलिलिङ्गाते
विलिलिङ्गिरे
मध्यम
विलिलिङ्गिषे
विलिलिङ्गाथे
विलिलिङ्गिध्वे
उत्तम
विलिलिङ्गे
विलिलिङ्गिवहे
विलिलिङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विलिङ्गिता
विलिङ्गितारौ
विलिङ्गितारः
मध्यम
विलिङ्गितासे
विलिङ्गितासाथे
विलिङ्गिताध्वे
उत्तम
विलिङ्गिताहे
विलिङ्गितास्वहे
विलिङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विलिङ्गिष्यते
विलिङ्गिष्येते
विलिङ्गिष्यन्ते
मध्यम
विलिङ्गिष्यसे
विलिङ्गिष्येथे
विलिङ्गिष्यध्वे
उत्तम
विलिङ्गिष्ये
विलिङ्गिष्यावहे
विलिङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विलिङ्ग्यताम्
विलिङ्ग्येताम्
विलिङ्ग्यन्ताम्
मध्यम
विलिङ्ग्यस्व
विलिङ्ग्येथाम्
विलिङ्ग्यध्वम्
उत्तम
विलिङ्ग्यै
विलिङ्ग्यावहै
विलिङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यलिङ्ग्यत
व्यलिङ्ग्येताम्
व्यलिङ्ग्यन्त
मध्यम
व्यलिङ्ग्यथाः
व्यलिङ्ग्येथाम्
व्यलिङ्ग्यध्वम्
उत्तम
व्यलिङ्ग्ये
व्यलिङ्ग्यावहि
व्यलिङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विलिङ्ग्येत
विलिङ्ग्येयाताम्
विलिङ्ग्येरन्
मध्यम
विलिङ्ग्येथाः
विलिङ्ग्येयाथाम्
विलिङ्ग्येध्वम्
उत्तम
विलिङ्ग्येय
विलिङ्ग्येवहि
विलिङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विलिङ्गिषीष्ट
विलिङ्गिषीयास्ताम्
विलिङ्गिषीरन्
मध्यम
विलिङ्गिषीष्ठाः
विलिङ्गिषीयास्थाम्
विलिङ्गिषीध्वम्
उत्तम
विलिङ्गिषीय
विलिङ्गिषीवहि
विलिङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यलिङ्गि
व्यलिङ्गिषाताम्
व्यलिङ्गिषत
मध्यम
व्यलिङ्गिष्ठाः
व्यलिङ्गिषाथाम्
व्यलिङ्गिढ्वम्
उत्तम
व्यलिङ्गिषि
व्यलिङ्गिष्वहि
व्यलिङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यलिङ्गिष्यत
व्यलिङ्गिष्येताम्
व्यलिङ्गिष्यन्त
मध्यम
व्यलिङ्गिष्यथाः
व्यलिङ्गिष्येथाम्
व्यलिङ्गिष्यध्वम्
उत्तम
व्यलिङ्गिष्ये
व्यलिङ्गिष्यावहि
व्यलिङ्गिष्यामहि