वि + ध्राघ् धातुरूपाणि - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विध्राघ्यते
विध्राघ्येते
विध्राघ्यन्ते
मध्यम
विध्राघ्यसे
विध्राघ्येथे
विध्राघ्यध्वे
उत्तम
विध्राघ्ये
विध्राघ्यावहे
विध्राघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विदध्राघे
विदध्राघाते
विदध्राघिरे
मध्यम
विदध्राघिषे
विदध्राघाथे
विदध्राघिध्वे
उत्तम
विदध्राघे
विदध्राघिवहे
विदध्राघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विध्राघिता
विध्राघितारौ
विध्राघितारः
मध्यम
विध्राघितासे
विध्राघितासाथे
विध्राघिताध्वे
उत्तम
विध्राघिताहे
विध्राघितास्वहे
विध्राघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विध्राघिष्यते
विध्राघिष्येते
विध्राघिष्यन्ते
मध्यम
विध्राघिष्यसे
विध्राघिष्येथे
विध्राघिष्यध्वे
उत्तम
विध्राघिष्ये
विध्राघिष्यावहे
विध्राघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विध्राघ्यताम्
विध्राघ्येताम्
विध्राघ्यन्ताम्
मध्यम
विध्राघ्यस्व
विध्राघ्येथाम्
विध्राघ्यध्वम्
उत्तम
विध्राघ्यै
विध्राघ्यावहै
विध्राघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यध्राघ्यत
व्यध्राघ्येताम्
व्यध्राघ्यन्त
मध्यम
व्यध्राघ्यथाः
व्यध्राघ्येथाम्
व्यध्राघ्यध्वम्
उत्तम
व्यध्राघ्ये
व्यध्राघ्यावहि
व्यध्राघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विध्राघ्येत
विध्राघ्येयाताम्
विध्राघ्येरन्
मध्यम
विध्राघ्येथाः
विध्राघ्येयाथाम्
विध्राघ्येध्वम्
उत्तम
विध्राघ्येय
विध्राघ्येवहि
विध्राघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विध्राघिषीष्ट
विध्राघिषीयास्ताम्
विध्राघिषीरन्
मध्यम
विध्राघिषीष्ठाः
विध्राघिषीयास्थाम्
विध्राघिषीध्वम्
उत्तम
विध्राघिषीय
विध्राघिषीवहि
विध्राघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यध्राघि
व्यध्राघिषाताम्
व्यध्राघिषत
मध्यम
व्यध्राघिष्ठाः
व्यध्राघिषाथाम्
व्यध्राघिढ्वम्
उत्तम
व्यध्राघिषि
व्यध्राघिष्वहि
व्यध्राघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
व्यध्राघिष्यत
व्यध्राघिष्येताम्
व्यध्राघिष्यन्त
मध्यम
व्यध्राघिष्यथाः
व्यध्राघिष्येथाम्
व्यध्राघिष्यध्वम्
उत्तम
व्यध्राघिष्ये
व्यध्राघिष्यावहि
व्यध्राघिष्यामहि